SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ અહંદભિષેક-વિધિ [ 3] तत्क्षणं हरिचन्दनस्थानुकारमाकृतिं बिभर्ति धारयति । भवतस्तव अङ्ग-सङ्गत्या अङ्ग-सङ्गमेन । एतदुक्तं भवति भगवदङ्ग-सङ्गमेन कुङ्कममेवम्भूतां श्रियं धारयति, येन भव्येषु हरिचन्द नमित्येवं बुद्धिरुत्पद्यत इति ॥ [५ ॥] (ગૂ. અ.) હે ભગવન્! મહાપુરુષના આશ્રયથી લધુને પણ મહિમા થાય છે; કારણ કે-આપના અંગની સંગતિથી કુંકુમરસ જલદી હરિચંદનના આકારને ધારણ કરે છે. કુિંકુમ એવા પ્રકારની શેભાને ધારણ કરે છે, કે જેથી ભવ્યમાં “આ હરિચંદન છે” એવા પ્રકારની બુદ્ધિ ઉત્પન્ન થાય છે.] ૧. - [गाथा ] कुङ्कुमहृद्यां धामिव, सन्ध्या-शरदभ्रविभ्रमभ्राजम् । चन्दनचर्चा'ऽभ्यर्चाम 'मर्चयन्ति ते कृतिनः ॥६ [पं. ] हे भगवन् ! ते तव अर्चा प्रतिमाम् अर्चयन्ति पूजयन्ति कृतिनः पण्डिताः कृतं येषामस्ति ते तथा । किंभूताम ? कुङ्कमेन हृद्यां हृदयाह्नादिनीम । सोत्प्रेक्ष्यते ३- द्यामिव खमिव । किंभूता द्याम ? शरद्यभ्रं शरदभ्रं तस्य विभ्रमो विलास: तेन भ्राजते इति किप् । अतस्ताम् । किंभूताम् अर्चाम् ? चन्दनस्य ये चर्चा ५स्तबकास्तैरभ्यर्चा पूजा यस्याः सा तथा ताम् । एतदुक्तं भवति-- सन्ध्याऽभ्राणि कानिचित् रक्तानि, शरदि च स्वाभाव्यात् कानिचित् शुभ्राणि, अतस्तमुक्ता द्यौः कुंकुमलिप्तायाः चन्दनस्तबकार्चितायाः जिनार्चायाः सदृशीति ॥ [६॥] १ ता. दभ्य । २ ता. मच्छिति। ३ ता. क्षते । ४ ता. द्याभ्र । ५ ता. वकां। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy