SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ વાદિવેતાલ-વિરચિત [ गाथा ] कथय कथं प्रशमनिधेरन्तरलब्धावकाश - विनशोऽपि । बहिरात्रिरस्ति रागः कुङ्कुम' पङ्कच्छलाद् भवतः ॥ [ ४ ॥ ] [ २ ] 9 [ पं.] हे भगवन् ! कथय प्रतिपादय । यद्यप्यामन्त्रणपदं नोपात्तं तत् तथापि सामर्थ्यादवसीयते । कथमयं रागो माया लोभसंज्ञितो रक्ताख्यो गुणः । कुङ्कुम- पङ्कच्छलात् कुङ्कुमपक - व्याजेन भवतस्तव बहिराविर्भवति । किम्भूतः सन् ? अन्तर्मध्ये अलब्धो योऽवकाश आश्रयस्तेन विवशो विह्वलः स कथमेवम्भूतो बहिराविरस्तीत्येतत् कथय । किम्भूतस्य ? प्रशमनिधेः प्रशमनिधानस्य भवत इति ॥ [ ४ ॥ ] ( ગૂ. અ. ) હું ભગવન્ ! આપ કહેા કે શું પ્રશનિધિ એવા આપના અંતરમાં અવકાશ ન મળવાથી વિવશ થયેલે રાગ (भाया-बोल- संज्ञावाणी, जीन पक्षमां वालाश) हुँडुमना पडेना મહાનાથી બહાર પ્રગટ થયેલા છે? ४. [ गाथा ] भवति घोरपि महिमा, महति यतः कुङ्कुमद्रवः सहसा । हरिचन्दनानुकारं, विभर्ति भवतोऽङ्ग - सङ्गत्या ।। ५ + [पं.] हे भगवन्! लघोरप्यल्पस्यापि महिमा महत्त्वं भवति । क्व ? महति महद्विषये महापुरुषसमाश्रयण इत्यर्थः । कुतः ? एतदेव गतमित्याह यतः कारणात् कुङ्कुमद्रवो रसः सहसा 6 १ ता. रागं । २ ता. पाक । ३ ता. भवता । ४ ता. कास । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy