________________
અભિષેક–વિધિ [૧] (गू. .) स्वामिन् ! नित्य निक(
निष-निष्पा५ मेवा) તમારાં સ્નાત્રમાં (અભિષેકેત્સવમાં), (સુગંધિ દ્રવિડે કરવામાં આવેલા) ગધે તથા કુંકુમ, ચંદન વગેરે) સૌધિક સાથે કરાતા
ગ (સંબંધ) સપ્રયેાજન (સાર્થક) છે. દુર્ગધી દેહને બદલે ઉચિત સ્થાને કરાતે તે મેગ, શ્રદ્ધાળુ જનેને જન્મના આરંભને छ। उ२नार थाय छे. २.
[ गाथा ] स्वच्छ तथा मुनि-गात्र-पवित्रीभावमुपेत्य जनस्य शिरस्सु । माप्तपदानि जलान्यपि, भूयो भूरिफलानि जयन्ति जगन्ति ।।३
[पं.] हे भगवन् ! तव मजनजलानि भूयो जगन्ति जयन्ति इति सम्बन्धः । किम्भूतानि ? स्वच्छतया करणभूतया मुनेर्जिनस्य गात्रम् अङ्गं तेन पवित्रीभावम् अपवित्राणि सन्ति पवित्रत्वमुपेत्य प्राप्य । किम् ? प्राप्तं पदं यैस्तानि तथा । क ? जनस्य शिरस्सु । एतदुक्तं भवति- स्वच्छतया जिन-तनु-सङ्ग-पवित्राणि जनैः शिरसा वन्दितानि । भूयोऽपि पुनरपि जगन्ति जगत्त्रयं जयन्ति अभिभवन्ति । किमिति ? यतो भूरिफलानि भूरि स्वर्गापवर्गादि फलं येभ्यो वन्दितेभ्यस्तानि तथा । नहि तथा भूरिफल कर्तृत्वं जगत्सु अस्ति, अतो जगजयस्तेषामिति ॥ [३]
(. १.) 3 भगवन् ! २१२७तावडे, भुनि(नि)न पात्र. વડે પવિત્રભાવને પ્રાપ્ત કરીને, ફરી પાછાં લોકોના મસ્તક ઉપર સ્થાન પ્રાપ્ત કરનારાં જળ પણ વંદન કરનારાઓને સ્વર્ગ, મેક્ષ વગેરે ફળ આપનારાં થઈ ત્રણે જગતને જિતનાર થાય છે. ૩.
२ ता. फला।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org