SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ [ 20 ] વાદિવેતાલ–વિરચિત ચેાથુ' પવ (गू. म. ) [ नहीयो भने हहोना स-स्नान पछी सर्व ઔષધિઓ વગેરે દ્વારા સ્નાત્ર કરાવાય છે, એથી તે દર્શાવે છે— ] સર્વ (સમસ્ત-આઠ પ્રકારના કર્મીને નિર્મૂલ કરતા હાઇ )ને कितनार, सर्व (सो, असो) ने भागनार, सर्व ( विशुद्ध शुद्धि वाजा) ना गुरु, सर्व (इन्द्रो वगेरे) ना पूजनीय, सर्व प्रकारना સુખ અને સિદ્ધિના હેતુરૂપ એવા ભગવાનને સવ ઔષધિએથી સ્નાન કરાવવુ એ ન્યાયાચિત છે. ૧. [ शालिनी ] स्वामिन् ! नित्यं निर्व्यलीकस्य तस्य, श्रद्धाभाजां पूतिदेहानुपङ्गम् । जन्मारम्भोच्छेदकृत् सोपयोगो, योगः स्नात्रे गन्ध-सौगन्धिकैस्तं (स्ते) || २ [ पं. ] हे स्वामिन् ! नित्यं सदा निर्व्यलीकस्य निर्गतं व्यलीकं यस्मात् स तथा तस्यैवम्भूतस्य ते तत्र स्नात्रेऽभिषेकोत्सवे । गन्धाश्च सुगन्धिद्रव्यकृताः, सौगन्धिकानि च कुंकुम चन्दनादीनि तैः सार्धं यो योगः सम्बन्धः स सोपयोगः सप्रयोजनः । ननु च निर्व्यलीकस्य किं गन्ध-सौगन्धिकैः ? इतीदमाशङ्कयाह- तस्य न क्षिपत् 'कम् ? पूर्ति [:] दुर्गन्धो यो देहस्तेन सार्द्धं योऽनुपङ्गः संबन्धस्तम् । केषाम् १ श्रद्धाभाजां प्राणिनामिति । कुतोऽसावेवम्भूत इति । यतो जन्मन उत्पत्तेरारम्भस्तस्योच्छेदो विनाशस्तं करोतीति क्षिपति || [ २ ॥ ] १ ता. क्षिप्रत्कं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy