SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ मलिषे-विधि [८८] प्रागभिषेकं पूर्वकृत-जिनाभिषेकम् । छेको दक्षः, छेकं निपुणं, विधि स्नात्रविधिं कुर्यादिति कर्त्तव्यतोपदेशमिति ।। ( ३०॥] इति वादिवेतालीय-पर्वणि तृतीयं पर्व समाप्तम् ॥[३॥] (भू. २५.) से प्रमाण ( २) प्रशस्त समस्त नही , સમુદ્ર અને તીર્થોનાં ઉદક(જળ)ની ઘેાષણ વડે, પૂર્વે કરવામાં આવેલ જિનાભિષેકને સ્મરણ કરાવતે દક્ષ(સુઝ), નિપુણ વિધિ (स्नात्र-विचि)ने ४२. ३० [थे प्रमाणे पाहिवतीय भात्री व सभात थयु. 3 ] - [ चतुर्थं पर्व] [गाथा ] सर्वजितः सर्वविदः, सर्वगुरोः सर्व पूजनीयस्य । सर्वसुख-सिद्धिहेतोः, न्याय्यं सौंषधि-स्नानम् ॥ १ [पं.] नद्या[द्यावानामनन्तरं सर्वोषध्यादि-स्नात्रमिति तद् दर्शयति सर्वजित' इत्यादि। सर्वसुख-सिद्धिहेतोभगवतः सर्वौषधिस्नानं न्याय्यं न्यायादनपेतं न्यायोपपन्नमिति सम्बन्धः । किंभूतस्य ? सर्वजितः सर्वमशेषमष्टप्रकारं कर्म निर्मूलतो जयतीति सर्वजित् ] तस्य । अत एव सर्वविदः सर्व लोकालोकं वेत्तीति सर्ववित् अशेषावरणकर्मक्षयस्तस्य । अत एव सर्वेषाम् अवदातधियां गुरुस्तस्यात एव सर्वेषामिन्द्रादीनां पूजनीयस्तस्य । किमर्थं तेषां पूजनीयः ? सवं यत् सुख सिद्धिश्च तयोहेतुः कारणमेव भगवान् वर्तते, अतस्तेषां पूजनीयस्तस्येति ॥ [१॥] १ ता. जत। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy