SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ [८८] વાદિવેતાલ–વિરચિત વિસ્તારેલા શોરૂપી કુરંગા(હરણ)ના સમૂડ પર જય પામે છે (દ્રવ્યના ઉપદ્રને અને શત્રુઓના કલેશેને દૂર કરે છે). ૨૮. [गाथा] कुर्वन्तु तेऽभिषेकं, प्रभास वरदाम-मागधादीनाम् । तीर्थानामधिपतयः, सत्सलिलैः सार-सन्मतयः ।। २९ [पं. ] हे भगवन् ! ते तवाभिषेकं कुर्वन्तु । के ? तीर्थानामधिपतयः स्वामिनः । केषाम् ? प्रभास-वरदाम-मागधादीनाम् । प्रभासं भारतस्य पश्चिमसमुद्रे, मागधं पूर्वसमुद्रे, इत्येवमादीनि तीर्थानि गृह्यन्ते, तेषामिति । कैः कुर्वन्तु ? सत्सलिलैः सारा सम्यक् मतिर्येषां ते तथा ।। [२९ ॥] (ગૂ. અ.) હે ભગવદ્ ! સારી શ્રેષ્ઠ મતિને ધારણ કરનારા, પ્રભાસ, વરદામ અને માગધ વગેરે તીર્થોને અધિપતિ(સ્વામીઓ) સારાં શ્રેષ્ઠ પવિત્ર સલિલે(જળ)વડે તમારે અભિષેક કરે. _[પ્રભાસતીર્થ, ભારતના પશ્ચિમ સમુદ્ર પર અને માગધતીર્થ पूर्व समुद्र ५२ २ छे. ] २६. [गाथा ] इति शस्त-समस्त-सरित्-समुद्र-तीर्थादकानि घोषणया। स्मरयन् प्रागभिषेकं, छेकश्छेकं विधिं कुर्यात् ॥ ३० [पं.] इति परिसमाप्तौ, प्रक्रान्त-प्रकारे वा। शस्तानि प्रशस्तानि, सरित्-समुद्र-तीर्थोदकानि वा । आदिशब्दात् तद. धिपत्यादीनि गृह्यन्ते । तेषां या घोषणा, तया स्मरयन् । कम् ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy