Book Title: Jina Snatra Vidhi
Author(s): Jivdevsuri, Vadivetalsuri, Lalchandra Pandit
Publisher: Jain Sahitya Vikas Mandal

Previous | Next

Page 172
________________ [ १११] અભિષેક-વિધિ श्रीसङ्घ - जगज्जनपद- राज्याधिराज्य - सन्निवेशानाम् । गोष्ठी-पुर-मुख्यानां व्याहरणैर्व्याहरेच्छान्तिम् || १० [ पं.] शान्ति व्याहरेत् । केषाम् ? श्रीसङ्घादीनाम् । कथम् ? गोष्ठी च पुरं च तयोर्मुख्यास्ते आदिर्येषां ग्राममुख्यादीनां ये गोष्ठीपुर- मुख्यादयः तेषां व्याहरणानि शब्दितानि तैरिति । इदमुक्त भवति- 'गोष्ठी-पुर- मुख्याय शान्तिर्भवत्ये (त्वे) वं 'श्री सङ्घाय' इत्यादि । किं च चैत्यादि - बन्द तेत्येवं गम्भीर मुद्द्घोषयेश्च घण्टा - शंखनिनादादिभिरनुगतं युक्तमिति । किंविशिष्ट: ? ३ प्रस्फुटन स्पष्टो रोमा रोमोद्गमो यस्येति स तथा ।। [ १० ॥ ] १. ( . . ) श्री संघ, भगत्, ४नयह, राज्याधिरान्त्य, सन्निવેશ, તથા ગાછીના અને પુરના મુખ્ય(આદિવડે ગ્રામ-મુખ્ય વગેરે)નાં બ્યાહરણા(ઉચ્ચારણા)વડે શાંતિ ઉચ્ચારે( · શાંતિ વતુ श्रीसंधाय ' मे वगेरे. ) 6 , વિશેષમાં ઘટા, શ ́ખના નિ વગેરે સાથે જેનાં રામાંચ अत्यंत सुट(जडां) थयां छे, तेथे [ श्रद्धालु भक्त श्री ]' तभे ચૈત્ય વગેરેને વંદન કરો’ એવી રીતે ગંભીર ઉદ્ઘાષણા કરે. ૧૦. [पं.] चैत्यादि - वन्दनार्थमाह्वान - प्रकारं दर्शयतिચૈત્ય વગેરેના વંદન માટે આહ્વાનને પ્રકાર દર્શાવે છે १ ता. वंदते । २ ता. संख । ३ ता. प्रस्पुरन् । ४ ता. ननप्र । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214