SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ [ १११] અભિષેક-વિધિ श्रीसङ्घ - जगज्जनपद- राज्याधिराज्य - सन्निवेशानाम् । गोष्ठी-पुर-मुख्यानां व्याहरणैर्व्याहरेच्छान्तिम् || १० [ पं.] शान्ति व्याहरेत् । केषाम् ? श्रीसङ्घादीनाम् । कथम् ? गोष्ठी च पुरं च तयोर्मुख्यास्ते आदिर्येषां ग्राममुख्यादीनां ये गोष्ठीपुर- मुख्यादयः तेषां व्याहरणानि शब्दितानि तैरिति । इदमुक्त भवति- 'गोष्ठी-पुर- मुख्याय शान्तिर्भवत्ये (त्वे) वं 'श्री सङ्घाय' इत्यादि । किं च चैत्यादि - बन्द तेत्येवं गम्भीर मुद्द्घोषयेश्च घण्टा - शंखनिनादादिभिरनुगतं युक्तमिति । किंविशिष्ट: ? ३ प्रस्फुटन स्पष्टो रोमा रोमोद्गमो यस्येति स तथा ।। [ १० ॥ ] १. ( . . ) श्री संघ, भगत्, ४नयह, राज्याधिरान्त्य, सन्निવેશ, તથા ગાછીના અને પુરના મુખ્ય(આદિવડે ગ્રામ-મુખ્ય વગેરે)નાં બ્યાહરણા(ઉચ્ચારણા)વડે શાંતિ ઉચ્ચારે( · શાંતિ વતુ श्रीसंधाय ' मे वगेरे. ) 6 , વિશેષમાં ઘટા, શ ́ખના નિ વગેરે સાથે જેનાં રામાંચ अत्यंत सुट(जडां) थयां छे, तेथे [ श्रद्धालु भक्त श्री ]' तभे ચૈત્ય વગેરેને વંદન કરો’ એવી રીતે ગંભીર ઉદ્ઘાષણા કરે. ૧૦. [पं.] चैत्यादि - वन्दनार्थमाह्वान - प्रकारं दर्शयतिચૈત્ય વગેરેના વંદન માટે આહ્વાનને પ્રકાર દર્શાવે છે १ ता. वंदते । २ ता. संख । ३ ता. प्रस्पुरन् । ४ ता. ननप्र । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy