SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ [ ११२ વાદિવેતાલ-વિરચિત [ वसन्ततिलकम् ] आयात किन्नर-नरामर-सिद्ध-साध्य गन्धर्व-पन्नग-निषाद-नभश्चरा'द्याः । भूत्वा प्रसन्नमनसो मुनिपाद-पन, वन्दध्वमायत-भवार्णव-यानपात्रम् ॥२११ [पं.] आयात आगच्छत यूयम् । के ? किन्नरेत्यादि । किन्नरादीनां नभश्वरान्तानां कृतद्वन्द्वानाम् आद्यशब्देन सह बहुब्रीहिः । आद्यशब्देन चादेया भवनपति-ज्योतिष्कादयः । किन्नरसिद्ध-साध्य-गन्धर्वा व्यन्तर-विशेषाः, नभश्चरा विद्याधर-विशेषाः। पन्नगा नागेन्द्राः। निषादा राक्षसाः । भोः ! सर्वेऽप्यामन्यन्ते। प्रसन्न-मनसो भूत्वा मुनि-पाद-पद्मं वन्दध्वं प्रणमत यूयम् । किंभूतम् ? आयतो विस्तीर्णो यो भव एवार्णवस्तत्र यानपात्रं भवोत्तारणसामर्थ्याद्, अथवा आयतं वा भवार्णवे यानपात्रम् ।।[११॥] (भू. म.) सिन्नरे। !, नरे। !, ममरी !, सिद्धा!, साध्य!!, गध !(०३२-विशेषा), पन्नगी!(नागेंद्रो!), निषाहो !(राक्षसो !) नमश्चरे !( विद्याधर-विशेष!!) [आधश थी सपनपतिमा, તિષ્ક ! વગેરે ] તમને સર્વને આમંત્રણ કરવામાં આવે છે કે-“તમે આવો અને પ્રસન્ન મનવાળા થઈને મુનિ(જિન)ના પાદ–પદ્મને વંદન કરે કે જે સંસારથી તારવાનાં સામર્થ્યવાળું હોવાથી વિસ્તારવાળા ભવરૂપી સમુદ્રમાં વિશાળ યાનપાત્ર(વહાણ) छ. ११. १ ता. दाद्या। २ ता. पद्य । ३ ता. १२ । ४ ता. भूत्स । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy