SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ અહંદભિષેક-વિધિ [११] [ गाथा ] विहिताभिषेकमभिषेक-वृत्त-वृत्त-प्रवृद्ध-संस्तुतिभिः । सुरवृन्द-वन्दितांड्रेन्दित्वा भगवतो बिम्बम् ।। [१२] [ अनुष्टुप् ] पुनराघोषणा-पूर्व, सममेव समाहितः । चितीर्वन्देत वन्द्यानां, देवकोष्ठ-प्रतिष्ठिताः ॥ ११३ [पं. ] भगवतोऽहतो विहिताभिषेकं बिम्बं वन्दित्वा पुनश्चितीः प्रतिमा बन्देत नमस्कुर्यात, वन्द्यानां भगवतां देवकोष्ठे देवगृहे प्रतिष्ठिताः । कथम् ? वन्दित्वा अभिषेके वृत्ते वृत्तप्रवृद्धा याः संस्तुतयस्ताभिरिति । अभिषेक-वत्तशब्दयोः कर्मधारयः। किंभूतस्य भगवतः ? सुरवृन्दैर्वन्दितावही पादौ यस्य स तथा । कथं चितीवन्देत ? आघोषणा पूर्वा यस्मिन् वन्दने तत् तथा। सममेवेति स्नात्र-सम्भ्रम-मिलितजनैः सममेव समाहितो यत्नवानिति ॥ [ १२-१३ ॥] (गू अ.) भनौ यथे। वोन हाथी पहायता छ, ते ભગવાનના અભિષેક કરાયેલા બિબ(પ્રતિમા)ને, અભિષેક થઈ ગયા પછી વૃત્ત-પ્રવૃદ્ધ(વર્ણ, માત્રા વગેરેથી વધતાં મેટા છે - કાવ્યોવાળી) સારી સ્તુતિઓ દ્વારા વંદન કરીને સમાહિત ( सावधान, यत्नपाणी-यावाणा) श्रद्धागु-श्राव४ स्नात्र-प्रस આદરથી મળેલા જન સાથે જ, દેવક8(દેવગૃહ)માં પ્રતિષ્ઠિત એવી, વંઘો(વંદન કરવા એગ્ય ભગવંતોની ચિતિઓ (પ્રતિમાઓ)ને, ફરી આઘેષણ કરવા પૂર્વક વંદન કરે૧૨-૧૩ १ ता. १४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy