SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ [११०] વાદિવેતાલ–વિરચિત [पं. ] दिक्पालेभ्य इन्द्रादिभ्यो बलिं दद्यादिति संबन्धः । किंविशिष्टम् ? बहुवर्णानि यानि पिष्ट-यातकानि, तैर्यः परस्पराक्षेपो. ऽन्योन्यताडनं तेन पूरितमाकाशं यस्मिन् बलौ दाने वेति । शृङ्गैः छटास्ताभिरभिरामं रमणीयमिति ॥ [८ ।।] (गू अ.) (पछी) dani पिष्ट-यात ( 41४11)43 જે પરસ્પરમાં અફળાવાથી આકાશ ભરાઈ જાય છે, તથા જે शृंग-२७टामा( पी२४ारीमा )पडे मनिराम( २मणीय) छे, तेवो Mलि[द्र परे] यासीन आपे. ८. अनुष्टुप ] पुनराघोषयेच्छान्ति, सर्व दिक्षु क्षिपन् बलिम् । समाहितात्मा' कुर्वाणश्चैत्यसम-प्रदक्षिणाम् ॥ ९ [पं. ] इन्द्रमग्निमित्यादीनाघोषणमकारि; पुनरपि तानेवरे दिक्पालान प्रत्येकमुद्दिश्य शान्तिमुद्घोषयेदिति । किं कुवन् ? सर्वदिक्षु क्षिपन् बलिम् । किंभूतः ? समाहितो दत्तावधान आत्मा यस्य स तथा । कुणिः किम् ? चैत्यं बिम्ब तस्य यत् सम गृहं तस्य प्रदक्षिणामिति ॥ [९॥] ( भू. २१. ) सब हिमामा पति ता(मायत), समाहित (सावधान) मात्मा(श्राद्ध) चैत्य-समसिनसिना घ२)न प्रक्षिा કરતાં ફરી પણ તે જ દિક્પાલેને, પ્રત્યેકને ઉદ્દેશીને શાંતિની उधाषाणा ४२. ६. १ ता. संगैः । २ ता. तान्मा । ३ ता. तावेव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy