________________
888888888888888888888888888888888888888RE
8888888888888888
• कर्म सिद्धान्त . आस्तिक दर्शनों में 'कर्म' को विशिष्ट महत्त्व दिया गया है। जैनेतर दर्शनों में कर्म के सन्दर्भ पर्याप्त प्रकाश डाला गया है किन्तु जैसा विशद विवेचन जैनागम दर्शन में हुआ है वैसा अन्यत्र दुर्लभ है। 'कर्म' के सन्दर्भ में आचार्य श्री सुशील सूरीश्वर जी महाराज | साहब ने 'जैन सिद्धान्त कौमुदी' में व्यापक प्रकाश डाला है -
सर्वकर्मक्षयान्मुक्तिः सर्वैरेव स्वीकृता। प्रसङ्गात् कर्मवादोऽयं त्वधुना समुपस्थितः॥ कर्म मूलमिदं विश्वं निर्विवादमिति स्थितिः। तानि कर्माग्यनेकानि, परेषामिति सम्मतिः॥ अष्टौ चैवेह कर्माणि, गणितानि जिनोत्तमैः। जीवेन सह प्रोतानि, सूत्रे मणिगणा इव॥ अनादीन्यपि कर्माणि, सहजान्यात्मना समम्। क्षीयन्ते ज्ञानतपसा, तापैलॊहमलं यथा॥ तानि चेह विभक्तानि ज्ञेयानि द्विविधानि च। धातीनि चाप्यधतीनि यथार्थनामकानि च॥ चत्वारि पूर्वधातीनि त्वधातीनि पराणि च। क्रमेणैषां च नामानि, गणयामि निबोधत॥ ज्ञानावरणकं त्वाचं दर्शनावरणं परम्।
मोहनीयं तृतीयं स्याञ्चतुर्थं चान्तरायम्॥ BHB8888888888888888888888888888
@ । सत्ताइस ।
888888888888888888ങ്ങളുള്ളത്.