Book Title: Jain Siddhant Kaumudi
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 162
________________ 88888888888888888888888888888888888888888) पञ्चमं दुष्टवृत्तीनां.. मिथ्या भवाभिनन्दनम्। जैन सिद्धान्त- मर्मज्ञैः, वर्णितं शास्त्रपद्धतौ॥ (१७) मरणं मंगलं तच्च, बोधि-भाव-समन्वितम्। दर्शनज्ञान-चारित्र शुद्धानां वीतरागिणाम्॥ . (१८) जातो यश्चात्र संसारे, मृत्युस्तस्य सुनिश्चिता। अतो भीतिः कथं मृत्योः, देहो नश्यति नैव सः॥ (१९) कृमिभि: संकुलो देहः, रोग-सन्ताप-कारकः। क्षीयतेऽनुपलं नित्यं, मोहं नैव वृथा कृथाः ॥ BES8888888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : १२७ |88888888888888888888

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172