Book Title: Jain Siddhant Kaumudi
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
88
388
めめにおめめめにめにめどめにめに
(6)
जैन- दर्शन - सिद्धान्त प्रथितोऽस्ति महीतले । निगोदस्तु बुधैः प्रोक्तः, गर्भावस्थान मात्मनः ॥
(९) गर्भावस्था यथा लोके, बाल्य - यौवन- वार्धकम् । तथैव जैन- सिद्धान्ते निगोदो गर्भकोदितः ॥
(१०)
अव्यवहार राशिस्तु निगोदोऽनादि रुच्यते । निगोदकर्मणां नाशे, धीरो नैव प्रमाद्यति ।
(११) असारेऽस्मिन् च संसारे, दुःख - दावा- संकुले । मरणं निश्चितं किन्तु तरणं स्यात् प्रयत्नतः ॥
४४४४४४४४४४४४४४४४४४४ श्रीजैन सिद्धान्तकौमुदी : १२५

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172