Book Title: Jain Siddhant Kaumudi
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
ONK
FE
88888888888888888
(२८) जानन्नहं सदा लोके, आत्मनो देहभिन्नताम्। उद्देश्यं निर्मलं मोक्षं चिन्तयामि मुहुर्महः॥
(२९) उत्पद्यते जगत् सर्वम्, वर्धते कर्म- साधनैः। उदेति सविता प्रात यन्ति चास्तं दिनात्यये॥
88888888888888888888888
११
तिस्रो दशा हि सूर्यस्य, दृश्यन्ते चेद्धि नैकके ।
अपरस्य कथा केह, सर्वं नाशेन मिश्रितम्॥
(३१) त्रिपद्या उपदेष्टारो वस्तूनि जगदुर्जिनाः। उत्पद्यन्ते विनश्यन्ति,
तिष्ठन्ति कर्म योगतः॥ BS88888888888888888888888888888RS.
श्रीजैनसिद्धान्तकौमुदी : १३०
MARATHAMALANCINGER
RAIIARATHI

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172