Book Title: Jain Siddhant Kaumudi
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 166
________________ 888888888888888888888888888888 (३२) परिवर्तन-शीलोऽयं विश्वग्रामो निरन्तरम् । नरो दिवं समासाद्य, भूयो भूमिं समाश्रयेत् ॥ ३६४४४९ ४४ (३३) जातस्य नित्यता नास्ति, स्तोक कालनिवासिनः । मरणं शरणं नित्यं, जातस्योत्पतितस्य च ॥ (३४) रामो दाशरथि जतो, नलो बालिश्च रावणः । भूपाला बहवो जाताः, जित्वाऽरीन बुभुजुर्महीम् ॥ (३५) किन्तु चैकतमः कोऽपि दृश्यते श्रूयते जनैः । विनाशेन समं दृष्टं जगदेतच्चराचरम् ॥ 388888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : १३१

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172