Book Title: Jain Siddhant Kaumudi
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
४४४४
४४४४६
२४४४४४४४४४४४४४४४४४
(३६) यावन्तो हि जना जाता:, न म्रियेरन् कदाचन । धरित्री खलु वासाय, तिलमात्रं न वा भवेत् ॥
(३७) फलानि ननु वृक्षेषु यावन्ति प्रफलन्ति वै । न पतेयु र्धरापीठे, भङ्गुरा स्युर्महीरुहाः ॥
(३८) परिवर्तनशीलोऽयम्, शाल्मली - कुसुमोपमः । संसारस्सार - हीनो हि, रम्यो गिरिकुटोपमः ॥ (३९) प्रभाते यन्न मध्याह्ने, मध्याह्ने न निशा मुखम् । कुलाल चक्रवन्नित्यं जगद् भ्राम्यति सर्वदा ॥
२४४४४४४४४४४४88888888 श्रीजैनसिद्धान्तकौमुदी : १३२

Page Navigation
1 ... 165 166 167 168 169 170 171 172