Book Title: Jain Siddhant Kaumudi
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 168
________________ 8888888888888888 (४०) धनं धान्यं कलत्रं च, यौवनं नूतनं गृहम्। मनोहारि जगत् सर्वं, प्रान्ते निर्माल्य सन्निभम्॥ 88888888888888888888888 पुत्रार्थं पितरौ कष्टं सहेते वचनातिगम्। स पुत्रो मातरं तातं रक्षितुं न प्रभुभवेत्॥ (४२) कालः कवलयन् सर्वान, पश्यतां हि हितैषिणाम्। न कोऽपि कस्यचित् त्राता, यात्यनाथो भवान्तरम्॥ (४३) नरनाथाः प्रजाः सर्वाः, मुनयश्च महर्षयः। स्तेना रङ्का वराः क्रूराः, ये जातास्ते मृता ध्रुवम्।। 8888888 श्रीजैनसिद्धान्तकौमुदी : १३३ 888888888888888888888.

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172