Book Title: Jain Siddhant Kaumudi
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
B88888888888888888888888888888888888
(४४) भूपोऽनूपोऽपि जीवोऽयं,
पङ्करङ्क प्रजायते। रुजाक्रान्तः सुखी नित्यं विचित्रा हि भवस्थितिः।।
8888888888888888888888
का योनिः कतरत् स्थानं, का जाति: किं च वा कुलम्।
यत्र जीवो न वा जात:, किं दुःखं नैव भुक्तवान्।
(४६) भवेऽस्मिन् सकलं स्थानं
पदं चापि वरेतरम्। भुक्त्वोज्झितं हि जीवेन भुजानं भुज्यते पुनः॥
(४७) सुखिनः सन्तु जीवास्ते, संसारे येऽपि संगताः। क्षामये सततं भक्त्या ,
समताभाव-संश्रितः। BHA888888888888888888888888888ERSE
श्रीजैनसिद्धान्तकौमुदी : १३४
SERRBOBRBBBBBBBBBBBBBBBBBBBBBBBRSBERIAS

Page Navigation
1 ... 167 168 169 170 171 172