________________
888888888888888888888888888888
(३२) परिवर्तन-शीलोऽयं विश्वग्रामो निरन्तरम् । नरो दिवं समासाद्य, भूयो भूमिं समाश्रयेत् ॥
३६४४४९
४४
(३३)
जातस्य नित्यता नास्ति, स्तोक कालनिवासिनः । मरणं शरणं नित्यं, जातस्योत्पतितस्य च ॥
(३४) रामो दाशरथि जतो, नलो बालिश्च रावणः । भूपाला बहवो जाताः, जित्वाऽरीन बुभुजुर्महीम् ॥
(३५) किन्तु चैकतमः कोऽपि दृश्यते श्रूयते जनैः । विनाशेन समं दृष्टं जगदेतच्चराचरम् ॥ 388888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : १३१