Book Title: Jain Siddhant Kaumudi
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 163
________________ കങ്ങൾ 888888888888888888 88888888888888 - (२०) आत्मा नो जायते चात्र, नैव बालो युवा तथा। नैव वृद्धोऽप्यशक्तोऽसौ, तस्मान् मृत्युजयी सदा॥ (२१). मायामोहंच संत्यज्य, स्वात्मरुपं विचार्य वै। श्रीजिनोक्तौ च सत् श्रद्धां कुर्वन् मृत्युञ्जयी सदा॥ (२२) आत्मन्! अनित्योऽयं देहस्स, त्वशुचीरोग- मन्दिरम्। शुद्धौ यत्ने कृते शश्वत् सर्वदा मलिनायते॥ (२३) जननान् मरणं जातं निश्चितं यस्य पूर्वतः। कः शोकस्तत्र को मोहो, वृथा का परिदेवना॥ BRSER888888888888888888888888888888888RSAR श्रीजैनसिद्धान्तकौमुदी : १२८ SSBBBBBBBBBBBBBBBEERRRRRRRRRRRRRRRRRRRO

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172