Book Title: Jain Siddhant Kaumudi
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
കങ്ങൾ 888888888888888888
88888888888888
- (२०) आत्मा नो जायते चात्र, नैव बालो युवा तथा। नैव वृद्धोऽप्यशक्तोऽसौ, तस्मान् मृत्युजयी सदा॥
(२१). मायामोहंच संत्यज्य, स्वात्मरुपं विचार्य वै। श्रीजिनोक्तौ च सत् श्रद्धां कुर्वन् मृत्युञ्जयी सदा॥
(२२) आत्मन्! अनित्योऽयं देहस्स, त्वशुचीरोग- मन्दिरम्। शुद्धौ यत्ने कृते शश्वत् सर्वदा मलिनायते॥
(२३) जननान् मरणं जातं निश्चितं यस्य पूर्वतः। कः शोकस्तत्र को मोहो,
वृथा का परिदेवना॥ BRSER888888888888888888888888888888888RSAR
श्रीजैनसिद्धान्तकौमुदी : १२८
SSBBBBBBBBBBBBBBBEERRRRRRRRRRRRRRRRRRRO

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172