Book Title: Jain Siddhant Kaumudi
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 161
________________ 888888888888888888888888888888888888 जैन-सिद्धान्त-शास्त्रेषु, मरणं पञ्चविधं मतम्। प्रथमं वीतरागानां, मरणं मंगलं मतम्॥ 888888888888888888888888888888888888888888888888 विरक्तानां च देशाद् वा, सर्वस्माद् वा च छद्मनाम्। द्वितीयं-मरणं प्रोक्तं, पण्डितारख्यं च धीधनैः।। (१४) 8888888888888888888888888888888थानान्कामाला सुदेव-गुरु-धर्मेषु दत्त चित्तोप-योगीनाम्। ___मरणमवितानां वै तृतीयं बाल-पण्डितम्॥ चतुर्थ मरणं लोके किञ्चिद्धमार्थ सेविनाम्। मिथ्यादर्शिनां प्रोक्तं बालख्यं मरणं पुनः 888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : १२६

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172