Book Title: Jain Siddhant Kaumudi
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
888888888888888888888888888888888888
जैन-सिद्धान्त-शास्त्रेषु, मरणं पञ्चविधं मतम्। प्रथमं वीतरागानां, मरणं मंगलं मतम्॥
888888888888888888888888888888888888888888888888
विरक्तानां च देशाद् वा, सर्वस्माद् वा च छद्मनाम्।
द्वितीयं-मरणं प्रोक्तं, पण्डितारख्यं च धीधनैः।।
(१४)
8888888888888888888888888888888थानान्कामाला
सुदेव-गुरु-धर्मेषु दत्त चित्तोप-योगीनाम्। ___मरणमवितानां वै तृतीयं बाल-पण्डितम्॥
चतुर्थ मरणं लोके किञ्चिद्धमार्थ सेविनाम्। मिथ्यादर्शिनां प्रोक्तं
बालख्यं मरणं पुनः 888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : १२६

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172