Book Title: Jain Siddhant Kaumudi
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 158
________________ ४४४४४४४४४४४४४४४४४४४४४४४ मृत्युज्जय- महोत्सव पापप्रतिघातका मूलश्लोकाः (१) जिनेशं वीतरांग तं, रत्नत्रय - विभूषितम् । वन्दे सच्चिदानन्दं, सम्यग् बोधोपलब्धये ॥ (२) कर्मणां बन्धनैर्जातं जन्म संसार सागरे । रिंगतरंग- दुःखारव्यैः दुःखितोऽहं मुहुर्मुहु: ॥ (३) संसारे यच्च तद् दुःखं, कर्म तस्य च कारणम् । निवारणार्थं परा प्रोक्ता, रत्नानां च त्रयी जिनैः ॥ 38888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : १२३

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172