________________
४४४४४४४४४४४४४४४४४४४४४४४
मृत्युज्जय- महोत्सव
पापप्रतिघातका मूलश्लोकाः
(१)
जिनेशं वीतरांग तं, रत्नत्रय - विभूषितम् । वन्दे सच्चिदानन्दं, सम्यग् बोधोपलब्धये ॥
(२)
कर्मणां बन्धनैर्जातं जन्म संसार सागरे । रिंगतरंग- दुःखारव्यैः दुःखितोऽहं मुहुर्मुहु: ॥
(३)
संसारे यच्च तद् दुःखं, कर्म तस्य च कारणम् । निवारणार्थं परा प्रोक्ता, रत्नानां च त्रयी जिनैः ॥
38888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : १२३