Book Title: Jain Siddhant Kaumudi
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
B88888888888888888888888888888888
(४६५)
नाम-गोत्र
नाम-गोत्रं तथायुष्यं वेद्यं वेदनीयकम्। न तुदन्ति सदात्मानं स्थास्यन्ति जीवनावधिः॥
(४६६) | आयुषोऽन्ते क्षयं यान्ति तृणाभावेन चाग्निवत्। IS कार्मणाः पौद्ग्लाः सन्ति पार्थिवपुद्गलादिवत्॥
(४६७) जीवाः प्रदेशिनः सन्ति सर्वदा जैनशासने। | तेषु तेषु प्रदेशेषु लग्नाः कार्मणपुद्ग्ला:॥
(४६८) | सुवर्णादिषु दुर्वर्णा यथाऽनेके च धातवः। लग्ना ध्माताः पृथग यान्ति, प्रचण्डेनानलेन च॥
888888888888888888888888888888888888888888888189
88888888888888888888888888888888888888888888
तथा जीव प्रदेशेषु चाष्टौ कर्माणि सन्ति वै। तपसा वा क्षयं यान्ति फलं दत्वाऽथ भोगतः॥
(४७०) चत्वारि घातकादानि जीर्णादि तपसादिना।।
अघातीनि च चत्वारि सन्त्येव जीवनावधिः॥ BAS8888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ७६

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172