Book Title: Jain Siddhant Kaumudi
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
8888888888888888
(५७९) मनसा विभाव्यते पूर्व लाभाऽलाभौ समीक्ष्य च। इदं कार्यं करिष्येऽहं प्रतिजानिते गिरा ततः॥
(५८०) ___ पुरा निर्धारितं द्वाभ्यां कायेनारभ्यते हि तत्: औदारिको वैक्रियश्चैव तैजसा हरकौ तथा। पूर्वेण सहिताः सप्त काययोगाः प्रकीर्तिताः॥
888888888888888888888
ते योगा कस्य के वा भवन्ति केन हेतुना। ॐ क्रमेण तान् वदिष्यामि शृणुध्वं मुनिसत्तमाः॥
(५८२) औदारिका भवन्त्येव तिर्यञ्चो मानवास्तथा। औदारिकेण कायेन - सर्वकार्यविधायिनः॥
SBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBS)
सुराभरा नारकाश्च वैक्रियलब्धिधारिणः। तया लब्ध्या यथाकालं स्वाधिकारं विकुर्वते॥
__ (५८४) | यत्र क्वापि जिनेन्द्राणां जायते सवसृतिः।
इन्द्रादिष्टाः सुराः सर्वे रचयन्ति रचनां वराम्॥ RESS8888888888888888888888888RRRRIA
श्रीजैनसिद्धान्तकौमुदी : ६८

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172