Book Title: Jain Siddhant Kaumudi
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
9688888888888888888888888888888888888888
88888888888888888888888888888888888888888888
नैयायिकमते शब्दो गुणो नो द्रव्यमीरितम्। क्रियावद् गुणवद् द्रव्यं द्रव्यलक्षणस्वीकृतम्॥
(६५७) क्रियावान् रूपवान् कुम्भः प्रवदन्ति मनीषिणः। गुणे गुणा न वर्तन्ते ते न वा समवायिनः॥
(६५८) कारणत्रितयस्यान्तः गुणा असमवायिनः। पटात्मकस्य द्रव्यस्य तन्तवः समवायिनः॥
(६५९) संयोगा ननु तन्तूनां भवन्त्यसमवायिनः। कुबिन्दयन्त्रव्यापारो निमित्तं कारणं मतम्॥
8888888888888888888888
शब्दश्च द्विविधः प्रोक्तः ध्वनिवर्णविभेदतः। ध्वनयोऽनेकधा प्रोक्ता वर्णोक्तीष्वादि भेदतः॥
(६६१) तारतम्यं हि ध्वनौ, नैव वर्णात्मके पुनः।
वादकानां प्रयासेन ध्वनौ तारतम्यमस्तु 388888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : १११

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172