Book Title: Jain Siddhant Kaumudi
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
8888888888888888888888888888888888883
(६८०)
त
8888888888888888888888888888888888888888888]
वर्णो बहुविधश्चास्ति, गतौ वेगो हि कारणम्। पुद्गला गतिमन्तश्च, जीवोऽपि गतिमान् मतः॥
(६८१) चेतनाचेतने द्रव्ये, मूर्ताऽमूर्ते तथैव च। चेतनः कथितश्चात्मा आश्रवाद्यास्त्वचेतनाः॥
(६८२) पुद्गला मूर्तिमन्तो हि, त्वमूर्त्ताः सुकृतादयः। विशेषा द्वादशाश्चैव विज्ञैर्ज्ञानादिका गुणाः॥
(६८३) मनुष्यो देवतिर्यञ्चौ नारकादिप्रभेदतः।
। प्रोक्ता विश्वमात्रावलोककैः॥
(६८४) जैनागमसिद्धान्तं स्याद्वादेन समन्वितम्। ध्यायं ध्यायं गुरोर्वाक्यं कौमुदी रचिता मया॥
(६८५) क्व शास्त्रार्थसंयुक्तः, सिद्धान्तः स्यात्समन्वितः।
क्व चाल्पविषया बुद्धिः, सर्जने चपला परा॥ B88888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ११५
88888888888888888888888888888888888888888888

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172