Book Title: Jain Siddhant Kaumudi
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
४४४४४४४888888888888888888888888
(७०४)
शास्त्रविशारदा जाता,
लावण्यसूरिशेखराः ।
तेषां पट्टधरा मुख्याः, ख्याताः शास्त्रविशारदाः ॥
(७०५)
कवि दिवाकरा दक्षा, सद्व्याकरणरत्नकाः । दक्षसूरीश्वरा जाता: सरल ब्रह्मचारिणः ॥
(७०६) तेषां पट्टधरेणाथ, सहोदरेण देवगुरु प्रसात् श्री सुशीलसूरिणा
(७०७)
जम्बूद्वीपे प्रसिद्धेऽस्मिन् रम्ये भरते दक्षिणार्दे श्रीमध्यखण्डे
साधुना । मया ॥
भरतक्षेत्रके । विराजिते ॥
(७०८) राजस्थाने सुविख्याते, नाकोडा तीर्थके परे । पक्षाघातप्रभावे च स्वास्थ्यलाभः प्रकुर्वता ॥
+
(७०९) अश्वबाणनभोबाहु (२०५७ वि.सं.), मिते वैक्रमवत्सरे । जैन सिद्धान्त बोधाय कृतेयं सिद्धान्त कौमुदी ॥
१४४४४४४४४४४४४४४४४४४४४४ श्रीजैन सिद्धान्तकौमुदी : ११६

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172