Book Title: Jain Siddhant Kaumudi
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 153
________________ 888888888888888 (६९८) | उल्लासिते तपोगच्छे, वृद्धिविजयकारकाः। श्री वृद्धिविजया जाता, वृद्धिचन्द्रादयः परे॥ 8888888888888888888888888888888888888888888 तेषाञ्च शान्तमूर्तीनां पादाब्जमधुपोपमाः। सर्वशासनसम्राजो, विभ्राजो ज्ञानरश्मिभिः॥ (७००) सत्तीर्थोद्धारकाः प्रौढाः, सर्वतन्त्रस्वतन्त्रकाः। सूरिमन्त्रकप्रस्थानपञ्चकाराधकाः किल॥ (७०१) सद्ब्रह्मचारिणः श्रीमन्नेमिसूरिश्वरा वराः। क्षमाधरार्चिता जातास्तत् पट्टाम्बरभासकाः॥ (७०२) सप्तलक्षाधिकश्लोकमितस्य संस्कृतस्य च। साहित्यस्य सुकर्तारः, कृतीशा ब्रह्मचारिणः। (७०३) | शान्ताः साहित्यसम्राजो विभ्राजो ज्ञानज्योतिषा। ख्याता व्याकरणे वाचस्पतयः कविरत्नकाः॥ BAB888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ११८ BBBBBBBBBBBBBBBBBBBBRRRRRRRRRRRRRRRRRRRASI

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172