Book Title: Jain Siddhant Kaumudi
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 148
________________ 888888888888888888888888888888888 (६६८) अथो निरूप्यते कालो वर्तना लक्षणत्विह। अखण्डोपाधिकः कालः स नित्यो व्यापको मतः॥ (६६९) क्रियाभेदाय कालः स्यात् क्रियानेकविधा मताः। कालोऽनन्तोऽपि सामान्यं विधैव कथितो बुधैः॥ 8888888888888888888888888888888888888888888 वर्तमानोऽप्यतीतो हि भावि चापि निरूपितः। सर्वत्र विषये सर्वा क्रिया स्पन्दते हि या॥ (६७१) वर्तमानान्विता सर्वा, वर्तमाना क्रियोदिता। यस्याः कालोऽप्यतिक्रान्तः सातीता कथिता क्रिया॥ (६७२) भाविकाले क्रिया, चापि भाविनी कविनेरिता। सामान्यतो हि कालस्य चैष भेदः प्ररूपितः॥ 88888888888888888888ങ്ങി निमेष घटिकाद्यास्तु कालस्यैव परम्पराः। द्रव्यं तु वर्णितं पूर्वं पर्यायोऽथ निगद्यते॥ BAB888888888888888888888888888888 - श्रीजैनसिद्धान्तकौमुदी : ११३

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172