________________
888888888888888888888888888888888
(६६८) अथो निरूप्यते कालो वर्तना लक्षणत्विह। अखण्डोपाधिकः कालः स नित्यो व्यापको मतः॥
(६६९) क्रियाभेदाय कालः स्यात् क्रियानेकविधा मताः। कालोऽनन्तोऽपि सामान्यं विधैव कथितो बुधैः॥
8888888888888888888888888888888888888888888
वर्तमानोऽप्यतीतो हि भावि चापि निरूपितः। सर्वत्र विषये सर्वा क्रिया स्पन्दते हि या॥
(६७१) वर्तमानान्विता सर्वा, वर्तमाना क्रियोदिता। यस्याः कालोऽप्यतिक्रान्तः सातीता कथिता क्रिया॥
(६७२) भाविकाले क्रिया, चापि भाविनी कविनेरिता। सामान्यतो हि कालस्य चैष भेदः प्ररूपितः॥
88888888888888888888ങ്ങി
निमेष घटिकाद्यास्तु कालस्यैव परम्पराः।
द्रव्यं तु वर्णितं पूर्वं पर्यायोऽथ निगद्यते॥ BAB888888888888888888888888888888
- श्रीजैनसिद्धान्तकौमुदी : ११३