________________
68888888888888888888888
8888888888888888888888888888888888688
. (६७४) पर्यायोऽनेकधा प्रोक्तः क्रियानिह निरूप्यते। @ संज्ञा संज्ञाविशेषश्च, जिनो नेमिजिनेश्वरः॥
(६७५) गुणो यो जन्मना जातः पर्यायक्रमयोगतः। वस्तुस्वभावधर्मो हि चास्तित्वमीरितं जिनैः॥
(६७६) वस्तुत्वं चादि द्रव्यत्वं वस्तुनिष्ठं प्रमेयता। | लघुत्वं गुरुत्वं च प्रदेशत्वं तथैव च॥
(६७७) | पर्यायाख्यपदार्थे च प्रदेशत्वं हि दृश्यते। सामान्यं दर्शनं प्रोक्तं विशेषज्ञानमुच्यते॥
(६७८) किमपि दृश्यते चेदं किं तज्जिज्ञास्यते जनैः। अनुकूलं वेदनीयं यत् सुखमाहर्मनीषिणः॥
(६७९) • वीर्य कार्यकरी शक्तिः स्पर्शश्चानेकधोदितः।
षडविधः प्रोक्तः गन्धस्तु द्विविधो मतः॥ B8888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ११४
DEBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBB