________________
8888888888863868868888888863868868868868
(६६२) द्रव्यनिष्ठो गुणो विज्ञैः शब्दे चापि निरूप्यते। | गुणे गुणो न वर्तेत युक्त्या तैश्च समर्थितः॥
| अगुरुलघुराख्यातः एकाकारो बुधेश्वरैः। शब्दाख्यः परिणामस्तु भाव्यतेऽथ विपश्चित॥
888888888888888888888888888888888888888888888888
स द्विधा वा चतुर्धा वा, द्विधा तत्र विभज्यते। शुभाशुभतया यद्वा, वैस्रासिकः प्रयोगजः॥
8888888888888888888888888888888888888888888888888888888)
गुरुणा शब्दधातेन बहूनां श्रवणेन्द्रियम्। विकृत्य बधिरत्वं हि, निश्चितं च भिषगवरैः॥
बालानां हृदयस्फोटो त्रासा वा दृश्यते पुनः। लघुना स्पर्शयुक्तेन शब्देनोबुध्यते जनः॥
(६६७) सप्रमाणं च दृष्टान्तैः स्वपक्षस्तु समर्थितः।
परेषां विमतिश्चापि दिङ्मात्रेण निरूप्यते॥ MA888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ११२