Book Title: Jain Siddhant Kaumudi
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 145
________________ 888888888888888888888888888888886880 888888888888888888888888888888888888888888883) माधुर्यं च जले नास्ति, पार्थिवं किन्न मन्यते। जम्बीरादि जले यादृक् चामलत्वं हि पार्थिवम्॥ (६५१) चत्वारि खलु द्रव्याणि स्पर्शवन्ति न चापरे। पृथिवीजलतेजांसि स्पर्शवान् वायुरप्यसौ॥ (६५२) । स्पर्शश्चाष्टःविधो ज्ञेयो मृद्वादि बहुभेदतः। पाषाणे कर्कशः स्पर्शो तूलादौ लघुरेव च॥ (६५३) गुरुस्पर्शः सुवर्णादौ नवनीते स्निग्ध एव च। शीतो वारिणि कर्कादौ द्राक्षापक्वे फले मृदुः॥ (६५४) अनले च दिवानाथे स्पर्शश्चोष्णो बुधैर्मतः। शारे लवणे रूक्षः क्रमेण गणितो बुधैः॥ 88888888888888888888888888888888888888888888888888888888 @ शब्दो जैनमते द्रव्यं गुणपर्य्यायलक्षणात्। कि अगुरुश्च लघुश्चापि द्वौ स्पर्शी तत्र स्वीकृतौ ॥ HABAR88888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ११०

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172