________________
888888888888888888888888888888886880
888888888888888888888888888888888888888888883)
माधुर्यं च जले नास्ति, पार्थिवं किन्न मन्यते। जम्बीरादि जले यादृक् चामलत्वं हि पार्थिवम्॥
(६५१) चत्वारि खलु द्रव्याणि स्पर्शवन्ति न चापरे। पृथिवीजलतेजांसि स्पर्शवान् वायुरप्यसौ॥
(६५२) । स्पर्शश्चाष्टःविधो ज्ञेयो मृद्वादि बहुभेदतः। पाषाणे कर्कशः स्पर्शो तूलादौ लघुरेव च॥
(६५३) गुरुस्पर्शः सुवर्णादौ नवनीते स्निग्ध एव च। शीतो वारिणि कर्कादौ द्राक्षापक्वे फले मृदुः॥
(६५४) अनले च दिवानाथे स्पर्शश्चोष्णो बुधैर्मतः। शारे लवणे रूक्षः क्रमेण गणितो बुधैः॥
88888888888888888888888888888888888888888888888888888888
@ शब्दो जैनमते द्रव्यं गुणपर्य्यायलक्षणात्। कि अगुरुश्च लघुश्चापि द्वौ स्पर्शी तत्र स्वीकृतौ ॥ HABAR88888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ११०