Book Title: Jain Siddhant Kaumudi
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
8888888888888888888888888888888888888888888
ശങ്ങളുള്ള
(५९७) गतिश्च विमला भव्या विवेकः कार्यसाधकः। सती च भावना श्रेष्ठा यया सम्बध्यते शिवम्॥
(५९८) अतो विविच्य भोक्तव्योऽप्याहारश्च विवेकिभिः। मिथ्याहारैर्विदुष्यन्ति धातवो दुःखदायकाः॥
(५९९) _ . नरकावनिगानां तु जीवानां वासभूमयः। नाम्ना रत्नप्रभाद्यास्तु कर्मणाऽधोलया मताः॥
(६००) तासु पापरता जीवाः परपीडापरायणा। भुजते च महाकष्टं भृत्वा तत्र गता नराः॥
(६०१) वर्णयन्ति महात्मानो ज्ञानिनस्तत्त्ववेदिनः। तासां स्वरूपं तत् पीडाश्रुत्वा केनैव विभ्यति॥
(६०२) अजानां घातक रश्चेहापि यवना घनाः। निर्दया यमराजस्य किंकरा पापरूपिणः॥ B88888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : १०१
88888888888888888888888888888888888888888888

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172