________________
8888888888888888888888888888888888888888888
ശങ്ങളുള്ള
(५९७) गतिश्च विमला भव्या विवेकः कार्यसाधकः। सती च भावना श्रेष्ठा यया सम्बध्यते शिवम्॥
(५९८) अतो विविच्य भोक्तव्योऽप्याहारश्च विवेकिभिः। मिथ्याहारैर्विदुष्यन्ति धातवो दुःखदायकाः॥
(५९९) _ . नरकावनिगानां तु जीवानां वासभूमयः। नाम्ना रत्नप्रभाद्यास्तु कर्मणाऽधोलया मताः॥
(६००) तासु पापरता जीवाः परपीडापरायणा। भुजते च महाकष्टं भृत्वा तत्र गता नराः॥
(६०१) वर्णयन्ति महात्मानो ज्ञानिनस्तत्त्ववेदिनः। तासां स्वरूपं तत् पीडाश्रुत्वा केनैव विभ्यति॥
(६०२) अजानां घातक रश्चेहापि यवना घनाः। निर्दया यमराजस्य किंकरा पापरूपिणः॥ B88888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : १०१
88888888888888888888888888888888888888888888