________________
Res8888888888888888888888888888
RS88888888888888888888888888888888888888888
मोदमानाश्च निघ्नन्ति, सरलांश्च बहून् पशून्। त एव धातका मृत्वा, प्रयान्ति नरकावनिम्॥
(६०४) भुजते ते फलं पापाः परपीडाकरं चिरम्। जिनागमे विशेषेण, वर्णितं विपुलं फलम्॥
(६०५) नाम्ना क्रमागतं तेन सत्यङ्कारमिवोदितम्। विमानवासिनो देवा वर्णिताश्च विशेषतः॥
SBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBB688)
भूयांसः पक्षिणः सन्ति तिर्यञ्चो वृक्षवासिनः। गुहामध्यगतो केऽपि कूटादिशिखरस्थिताः॥
(६०७) तेऽप्यनेकविधां पीडां सहन्ते वातवर्षजाम्। | पत्र-पुष्प-फलाहारा निराहाराश्च केचन॥ 88888888888888
श्रीजैनसिद्धान्तकौमुदी : १०२