________________
88888888888888888888888
888888888888888
(५९१) विचिकित्सा नैव कर्तव्या लब्ध्या किं किं न जायते। लब्धिसिन्धुर्गोतमो हि प्रौच्यैरष्टापदं महत्॥
(५९२) | अनारूढमपि चान्यै समारुहय्य क्षणेन तु। व्यावर्तमानो भव्यैः स क्षैरय्या प्रतिलाभितः॥
(५९३) तुम्ब्या केवलया साधून तयाऽनेकानपाययत्। प्रापयत् केवलयालोके के न जानन्ति विद्वराः॥
(५९४) तैजसं कार्मणं कायमाजन्म सर्वप्राणिनाम्। तैजसात् यच्च वा भुक्तं पीतं यज्जलादिकम्॥
88888888888888888888888888888888888888888888
8 तद् विपच्यानलनैव कायेन सप्तधातुकम्। विधाय भौतिके काये वितीयति यथोचितम्॥
सात्विकं च यद् भुक्तमाहारं देहधारकम्। & तेनैवान्नेव जायन्ते त्वगसृङमांसकीकशसम्॥ SREBBREREBBREBREREBBEBEREBRA
श्रीजैनसिद्धान्तकौमुदी : १००