________________
8888888888888888
(५७९) मनसा विभाव्यते पूर्व लाभाऽलाभौ समीक्ष्य च। इदं कार्यं करिष्येऽहं प्रतिजानिते गिरा ततः॥
(५८०) ___ पुरा निर्धारितं द्वाभ्यां कायेनारभ्यते हि तत्: औदारिको वैक्रियश्चैव तैजसा हरकौ तथा। पूर्वेण सहिताः सप्त काययोगाः प्रकीर्तिताः॥
888888888888888888888
ते योगा कस्य के वा भवन्ति केन हेतुना। ॐ क्रमेण तान् वदिष्यामि शृणुध्वं मुनिसत्तमाः॥
(५८२) औदारिका भवन्त्येव तिर्यञ्चो मानवास्तथा। औदारिकेण कायेन - सर्वकार्यविधायिनः॥
SBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBBS)
सुराभरा नारकाश्च वैक्रियलब्धिधारिणः। तया लब्ध्या यथाकालं स्वाधिकारं विकुर्वते॥
__ (५८४) | यत्र क्वापि जिनेन्द्राणां जायते सवसृतिः।
इन्द्रादिष्टाः सुराः सर्वे रचयन्ति रचनां वराम्॥ RESS8888888888888888888888888RRRRIA
श्रीजैनसिद्धान्तकौमुदी : ६८