________________
B88888888888888888888888888888888
(४६५)
नाम-गोत्र
नाम-गोत्रं तथायुष्यं वेद्यं वेदनीयकम्। न तुदन्ति सदात्मानं स्थास्यन्ति जीवनावधिः॥
(४६६) | आयुषोऽन्ते क्षयं यान्ति तृणाभावेन चाग्निवत्। IS कार्मणाः पौद्ग्लाः सन्ति पार्थिवपुद्गलादिवत्॥
(४६७) जीवाः प्रदेशिनः सन्ति सर्वदा जैनशासने। | तेषु तेषु प्रदेशेषु लग्नाः कार्मणपुद्ग्ला:॥
(४६८) | सुवर्णादिषु दुर्वर्णा यथाऽनेके च धातवः। लग्ना ध्माताः पृथग यान्ति, प्रचण्डेनानलेन च॥
888888888888888888888888888888888888888888888189
88888888888888888888888888888888888888888888
तथा जीव प्रदेशेषु चाष्टौ कर्माणि सन्ति वै। तपसा वा क्षयं यान्ति फलं दत्वाऽथ भोगतः॥
(४७०) चत्वारि घातकादानि जीर्णादि तपसादिना।।
अघातीनि च चत्वारि सन्त्येव जीवनावधिः॥ BAS8888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ७६