SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 888888888888888888888888888 (४५९) तन्मुखे संथितो जीवो धौतवस्त्रावृतोऽपि सन् । मलीमसं निजं बिम्बं दर्पणे च निरीक्ष्यते ॥ (४६०) दर्शनावरणं कर्म स्वं रूपं तथा मलिनयत्याशु सुरया दर्शयेन्न हि । जाह्नवीजलम् ॥ (४६१) स्वं रूपं कुलाचारं शिष्टाचारं क्रमागतम् । जहाति सहसा सहसा सर्वं कुसंङ्गवशगोऽभवत् ॥ (४६२) पतितो मर्कटो बद्धः पाशेन कपिक्रीडकैः । वादयन् डमरुं मन्दं तं नर्तयति सर्वदा ॥ (४६३) तथा जीव: मूढो मोहनीयेन कर्मणा । कं नाचरते चात्मा दुराचारं घृष्णास्पदम् ॥ (४६४) आत्मघातकैरेभि चतुर्भिश्चापि कर्मभिः । सदा विमोहितो बद्धो जीवः पञ्जरकीरवत् ॥ ४४४४४४४४४४४४४४४४४४४४४४४४४४४४४ श्रीजैन सिद्धान्तकौमुदी : ७८
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy