________________
888888888888888888888888888
(४५९) तन्मुखे संथितो जीवो धौतवस्त्रावृतोऽपि सन् । मलीमसं निजं बिम्बं दर्पणे च निरीक्ष्यते ॥
(४६०)
दर्शनावरणं कर्म स्वं रूपं तथा मलिनयत्याशु सुरया
दर्शयेन्न हि । जाह्नवीजलम् ॥
(४६१) स्वं रूपं कुलाचारं शिष्टाचारं क्रमागतम् । जहाति सहसा सहसा सर्वं कुसंङ्गवशगोऽभवत् ॥
(४६२)
पतितो मर्कटो बद्धः पाशेन कपिक्रीडकैः । वादयन् डमरुं मन्दं तं नर्तयति सर्वदा ॥
(४६३)
तथा जीव: मूढो मोहनीयेन कर्मणा । कं नाचरते चात्मा दुराचारं घृष्णास्पदम् ॥
(४६४) आत्मघातकैरेभि चतुर्भिश्चापि कर्मभिः । सदा विमोहितो बद्धो जीवः पञ्जरकीरवत् ॥
४४४४४४४४४४४४४४४४४४४४४४४४४४४४४ श्रीजैन सिद्धान्तकौमुदी : ७८