________________
३४४४४४४४888888888888888888
(४५३)
जन्मान्ध इव स्वैरं योनौ भ्राम्यति गौरिव । यथा यन्त्र तिलान् तेली पीलयत्येव सर्वदा ॥ (४५४) अर्गलं वृषभं प्राप्य छिक्कया संवृत्य नियुज्य तैल यन्त्रे तं कामं वाहयते वृषम् ॥
लोचने ।
(४५५) स धावन् वाहमानोऽसौ पटाच्छादितलोचनः । बहुभ्रान्त्वापि नो वेत्ति जाते दूरे पटावृते ॥ (४५६) एतावतापि कालेन भ्रान्ता चैतावती हि भूः । मया भ्रान्ता विजानाति ज्ञानहीनो तदा पशुः ॥
(४५७) तथा जीवोsपि तेनैव ज्ञानावरणकर्मणा । भ्रान्तानि भूरि जन्मानि संवृतो न विबोधते ॥
(४५८) स्वच्छोऽतिविशदादर्शो विततो धूलिसंचये । स्थापितोऽपि विलिप्तोऽसौ स्नेहेनापिलवेन च ॥
8888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ७७