SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ങ്ങൾ (४४७) चत्वारि पूर्वघातीनि त्वघातीनि पराणि च। क्रमेणैषां च नामानि गणयामि निबोधत॥ (४४८) ज्ञानावरणकं त्वाचं दर्शनावरणं परम्। | वेदनीयं तृतीयं स्याच्चतुर्थं मोहनीयकम्॥ (४४९) 6888888888888888888888 आयुष्कं पञ्चमं ज्ञेयं षष्ठं नामकर्मभाक् । सप्तमं गोत्रकर्मेति त्वष्टमं चान्तरायकम्॥ __ (४५०) । यैराधानो जीवोऽयं नानायोनिषु भ्राम्यति। द्योतमानं यथा भानुमावृणोति घनावली॥ (४५१) तेजो मन्दायते तस्य विश्वेषामपि द्योतकम्। तथानन्तगुणाधारो जीवात्मा विश्वभास्करः॥ (४५२) ज्ञानावर्णाभिधानेन, कर्मणातीव छादितः। न विजानाति स्वं रूपं विश्वमात्रावभासकम्॥ 88888888888888 श्रीजैनसिद्धान्तकौमुदी : ७६ 8888888888888888888888
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy