________________
ങ്ങൾ
(४४७) चत्वारि पूर्वघातीनि त्वघातीनि पराणि च। क्रमेणैषां च नामानि गणयामि निबोधत॥
(४४८) ज्ञानावरणकं त्वाचं दर्शनावरणं परम्। | वेदनीयं तृतीयं स्याच्चतुर्थं मोहनीयकम्॥
(४४९)
6888888888888888888888
आयुष्कं पञ्चमं ज्ञेयं षष्ठं नामकर्मभाक् । सप्तमं गोत्रकर्मेति त्वष्टमं चान्तरायकम्॥
__ (४५०) । यैराधानो जीवोऽयं नानायोनिषु भ्राम्यति। द्योतमानं यथा भानुमावृणोति घनावली॥
(४५१) तेजो मन्दायते तस्य विश्वेषामपि द्योतकम्। तथानन्तगुणाधारो जीवात्मा विश्वभास्करः॥
(४५२) ज्ञानावर्णाभिधानेन, कर्मणातीव छादितः। न विजानाति स्वं रूपं विश्वमात्रावभासकम्॥ 88888888888888
श्रीजैनसिद्धान्तकौमुदी : ७६
8888888888888888888888