Book Title: Jain Satyaprakash 1939 09 SrNo 50
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 4
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पुगतनार्वाचीन-इतिहास-प्रतिबद्धं श्रीईलादुर्गम्तवनम् प्रणेता मुनिराज श्रीभद्रंकरविजयजो [ गतांकथी चाल ] ऐश्वर्यर्तुनवक्षमासुशरदि श्रीहेमचन्द्रो धनी जीद्विारसुकृत्यदक्षमतिकः शान्तीशसेवापरः । संगृह्य द्रविणानि नैकनगराजोध्धृितेः स्तुत्यकम् कृत्यं द्रागुपचक्रमे सुविधिना श्रीसृरिमाहात्म्यतः ॥२९।। पूर्व श्राद्धवृषोदयात् कमलसरिव्यूहबास्तोष्पतिः संवच्छेवधिबाणशेवधिविधौ निर्ग्रन्थवर्गः सह । चातुर्मास कृते स्थिरत्वमभजत् स्वंगैलके पत्तने चित्ताकर्षकदेशनामरनदी यस्यावहत् पावनी ॥३०॥ येषां देशनयाऽनया सुखदया संस्थापिता धाम्मिकी बालाबालसुशिक्षणार्थनिपुणा श्रीपाठशाला नवा । प्राभूयन्तहिरण्यरौप्यकमया स्वप्ना नवीना तया चश्चद्भरिमहोत्सवप्रभृतिषु स्तुत्यानि कृत्यानि च ॥३१॥ यस्योपदेशधारातः शासनोन्नतिकारणम् । कुम्भारोयासुतीर्थस्यैकः संघो निर्गतो महान् ।।३।। ऐलद्रंगऽभिरामे विजयकमलमूरिः पुनो ज्ञानचञ्च : चातुर्मास्यं विधाय क्षितिमुनिनवभूसम्मिते वैक्रमेऽब्दे । श्रीलब्ध्याख्यं स्वशिष्यं तदनुगुणगुणं साधुकोटीररत्नं हृद्यव्याख्यानवाचस्पतिरितिपदतो भूषयामास चात्र ।।३३॥ विश्राण्याच्छदयासुमन्त्रमहनां श्राद्धेपु सद्देशनां मूकप्राणिममूहपालनकृते विस्तीर्णशाला पशोः । यैर्वाणर्षि निधीन्दुवत्सरमिते प्रोद्घाटिता सूरिभि झ्यासुर्जनमंगलाय कमलाचाये श्वरास्ते भुवि ||३|| मृलं मंगलशाखिनः शुभतपागच्छाच्छगुच्छामणिः कूल सद्धिषणावदातसरितो विद्वान् विजेषीष्टको । उच्चूलः करुणानिकेतनमनो हारिध्वजस्यामलः तत्पट्टोदयशैलकूटसविता श्रीलब्धिमूरिशिता ॥३५॥ (अपूर्ण) For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 54