Book Title: Jain Satyaprakash 1938 11 SrNo 40 Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad Publisher: Jaindharm Satyaprakash Samiti Ahmedabad View full book textPage 8
________________ શ્રી જૈન સત્ય પ્રકાશ अथेदं चिन्तयामास ताभ्यंस्तक्षशिलापतिः स्वामिनं पूजयिष्यामि, समं परिजनैरिति । मनोरथो सुधा मेऽभूद् हृदि वीजमियोगरे चिरं कृतविलंस्य, लोकानुग्रहकाम्यया । धिगियं मम सा जज्ञे, स्वार्थभ्रंशेन मूर्खता धिगिये वैरिणी रात्रिधिनियं च मतिर्मम | अन्तरायकरी स्वामिपाद विभातमव्यविभातं भानुमानप्यभानुमान दशावव्यदृशावेव पश्यामि स्वामिनं न यत् अत्र प्रतिमया तस्थौ रात्रिं त्रिभुवनेश्वरः । अयं पुनर्बाहु सौधे शेते स्म निम्रपा अथ बाहुबलिं दृष्ट्वा, चिन्तासन्तानसङ्कुलम् | उवाच सचिवो बाचा, शोकशल्यविशत्यया अत्र स्वामिनमायातं, नापश्यमिति शोचसि । कि देव! नित्यवास्तव्यः स एव हदि यस्य ने ? कुलिशाङ्कुशचक्राब्जध्वजमत्स्यादिलागि छतैः । रहे: स्वामिपदन्यासैर्दृश: स्वाम्येय भावतः भुति स्वामिनस्तानि पदविम्बानि मतिः । सान्तःपुरपरीवारः सुनन्दास्ररवन्दत पदान्येतानि मा स्माऽतिक्रामत् कोऽपीति बुद्धितः । धर्मचक्रं रत्नमयं तत्र बाहुबलिर्व्यधात् अष्टयोजनविस्तारं तब योजनमुच्छ्रितम् । सहसारं बभौ विम्यं सहस्रांशोरिवाऽपरम त्रिजगत्स्था मिनस्तस्य प्रभावादतिशायिनः । समस्तत्कृतमेवैक्षि, दुष्करं पुसदामपि तत्तथाऽपूजयत् राजा, पुष्पैः सर्वत आहतेः । समझ यथा पौर, पुष्पाणामि पर्वतः तत्र प्रचरसङगीतनाटकादिभिरुद्भरम् । नन्दीश्वरे शक्र इव स चक्रेऽष्टाह्निकोत्सवम् आरक्षकानर्थकांस तत्राऽऽदिश्य विशांपतिः । नमस्कृत्य च कृत्यज्ञो जगाम नगरी निजाम Jain Education International [ २९२] ।। ३७० ॥ ॥ ३७१ ॥ ॥ ३७५ ॥ || ३७६ ॥ ।। ३७२ ।। ॥ ३७३ ॥ ॥ ३७४ ॥ ॥ ३७७ ॥ ॥ ३७८ ॥ ।। ३७९ ।। 11 320 11 ॥ ३८१ ॥ [2x ।। ३८२ ॥ ॥ ३८३ ॥ For Private & Personal Use Only ॥ ३८४ ॥ ॥ ३८५ ॥ આ જ વાતનો ઉલ્લેખ આવક નિયુકિતમાં પણ છે. આવસ્યક નિયુકિત ઉપર, મહાન ગ્રંથકાર માકિની મત્તાસનુ આગામ શ્રી સ્મિરિનને ટીકા થી. છે તેમાં વિસ્તારથી ખૂલાસો આપ્યું છે. તેમાં પણ શ્રી ઋષભદેવ પ્રભુજીનું તશિલામાં ગમન, બાહુબલિનું બીજે દિવસે વંદના કરવા જું, અને પ્રભુનાં ન ન થવાથી ધર્મ www.jainelibrary.org.Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44