Book Title: Jain Samudrik Panch Granth
Author(s): Himmatram Mahashankar Jani
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 342
________________ સામુહિના પાંચ છ हृद्रोमनखकेशेषु दन्तेषु नयनेषु च ॥ . स्नेहोऽत्र विद्यते यासां तासां तच्छुभकारणम् ॥ ८९॥ अल्पस्वेदा चाल्परोमा निद्राभोजनदुर्वला ॥ गात्रेभ्यो न च रोमाणि नारीणां लक्षणं शुभम् रक्तजिह्ना मृगाक्षी च या नारी दीर्घलोचना ॥ कृशोदरी गजगती स्त्रीणां लक्षणमुत्तमम ॥९१॥ જેનાં રૂવાટાં સોનેરી હૈય, નાભિ ઉપર ત્રિવલ્લી પડતી હોય તે રાજપત્ની થાય છે, એમાં સંદેહ નથી. સ્ત્રીઓને હૃદય, રેમ, નખ, વાળ, દાંત તથા નયનમાં નેહ હોય તો તે તેમના માટે શુભ લક્ષણ છે. થોડો પરસેવો, ડાં રેમ, થેડી નિદ્રા, ડું ભેજન અને ગાત્રે ઉપર વાળ ન હોય આ લક્ષણે સ્ત્રીઓ માટે શુભ ફળ આપનારાં છે. લાલ જીમ, મૃગ જેવી આંખ, દીર્ઘ ચન, કૃશ ઉદર અને હાથીના જેવી ગતિ એ શુભ લક્ષણ છે. ૮૮ થી ૯૧ परानुकूलां परपाकपाकिनी विवादशीलां स्वयमर्थ चोरिणीम् ॥ आक्रंदिनीसप्तगृह प्रवेशिनी त्यजेच्च भायाँ दशपुत्रपुत्रिणीम् ॥९२।। अतिदीर्घा च ह्रस्वा च अतिस्थूला कृशा तथा ॥ अतिकृष्णा च रौद्रा च तादृशी वैरकारिणी विकलांगुलियां नारी छिद्रपादा च या भवेत् ॥ सा स्त्री वैरकारीनि समुद्रस्य वचो यथा ॥.९४॥ कृष्णजिह्ना विलंबोष्ठी पिङ्गाक्षी घर्घरस्वरा ॥ दशमासै पति हन्ति सा कन्या परिवर्जयेत् यस्याश्च रोमशौ जडौ रोमशौ च पयोधरौ । ओष्ट्रोपरिचरोमाणि शीघौधव्यमाप्नुयात् मातुलिङ्गसमौ हस्तौ लम्बमानं स्तनद्वयम् ॥ यदा तदा न संदेहो द्वितीयं कुरुते पतिम् ॥ ९७ ॥

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376