Book Title: Jain Lagna Sanskar
Author(s): Jaksha Sunil Shah
Publisher: Jain Shravika Seva Samsthan

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चंदेसु निम्मलयरा, आइच्चेसु अहियं पयासगरा, सागर-वर-गंभीरा, सिद्ध सिद्धि मम दिसंतु. ७ 'चउवीसंपि जिणवरा, तित्थयरा मे पसीयंतु. આ પંક્તિનું ગાન સમૂહ સ્વરમાં કરી શકાય. ૧. ગણધર પૂજાવિધિ ॐ ह्रीं श्री गणसंपत् समृद्धाय इन्द्रभूति-सुधर्मा प्रमुख गणधराय नमः (सुभा४सि. १२वी) ૭. આગમ પૂજાવિધિ ॐ ही श्री द्वादशांगीममाय श्री आगमपुरुषाय नमः ૮. કુલદેવી વિધિ ॐ हीं श्री कुलरक्षणाय स्वकुलदेव्यै नमः ૯. રાષ્ટ્રગાહુકા વિધિ પ્રાચીન આર્ય પરંપરામાં નિર્દિષ્ટ શક્તિ સ્વરૂપા અષ્ટમાતૃકા, જે માતાની જેમ રક્ષણ, પાલન અને સંવર્ધન કરે છે. મંત્રોચ્ચાર દ્વારા તેમના નામસ્મરણપૂર્વક તેમનું પૂજન-અર્ચન કરવામાં આવે છે. (१) ॐ हीं नमो भगवति ब्रह्माणि, वीणा-पुस्तक-पद्माक्षसूत्रकरे, हंसवाहने, श्वेतवर्णे,(२) ॐ हीं नमो भगवति मोहेश्वरी शूलपिनाककपालखट्वांगकरे, चंद्रार्द्धललाटे, गजचर्मावृते,शेषाहि-बद्धकांचीकलापे, त्रिनयने, वृषभवाहने, श्वेतवर्णे, (३) ॐ ह्रीं नमो भगवति कौमारि, षण्मुखि, शूलशक्तिघरे वरदाभयकरे, मयूर-वाहने, गौरवणे, (४) ॐ ह्रीं नमो भगवति वैष्णावि, शंखचक्र-गदाशार्ङ्ग-खड्गकरे गरुडवाहने कृष्णवर्णे, (५) ॐ ह्रीं नमो भगवति वाराहि, वराहमुखि, चक्रखड्गहस्ते, शेषवाहने, श्यामवर्णे, (६) & न ॐ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55