Book Title: Jain Lagna Sanskar
Author(s): Jaksha Sunil Shah
Publisher: Jain Shravika Seva Samsthan

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नाभेयाद्या जिना: सर्वे भरताद्याश्च चक्रिणः । कुर्वंतु मंगलं सर्वे विष्णवः प्रतिविष्णवः ॥ २ ॥ नाभिसिद्धार्थ भूपाद्या जिनानां पितरः स पालिताखंडसाम्राज्या जनयन्तु जयं युवां ॥३॥ मरुदेवी - त्रिशलाद्या विख्याता जिनमातरः 1 त्रिजगज्जनितानंदा मंगलाय भवंतु वः || ४ || श्रीपुंडरीकेंदभूति - प्रमुखा गणधारिणः 1 श्रुतके वलिनोऽपीह मंगलानि दिशंतु वः ॥५॥ ब्राह्मीचंदनबालाद्या महासत्यो महत्तराः अखंडशीलनलीलाढ्या यच्छंतु तव मंगलम् ॥६॥ चक्रेश्वरी - सिद्धायिका - मुख्याः शासनदेवताः । सम्यग्दशां विघ्नहरा रचयंतु जयश्रियम् ॥७॥ कपर्दिमातंग - मुख्या यक्षा विख्याताविक्रमाः । जैनविघ्नहरा नित्यं दिशंतु मंगलानि वः ॥ ८ ॥ (२५) अलिसियन 1 ॐ अर्हं इदमासनमध्यासीनौ स्वध्यासीनौ स्थितौ सुस्थितौ तदस्तु वां सनातनः संगमः ॐ ॐ ॥ આ મંત્રોચ્ચાર સાથે ગુરુ મંત્રજળ દ્વારા વર-વધૂને અભિસિચિંત કરે છે. (२१) गोत्रोय्यार .★ इयत्प्रवरः... .* ज्ञातीयः:...........★ दोहित्र:. ht ॐ अर्हं.... ..* गोत्रीय.... .* इयत्प्रवरः... गोत्रीयः... सर्ववरगुणान्वितो इयत्प्रवरः... ..* ज्ञातीयः..........* पौत्री पुत्री .* गोत्रीयवर्ण्य तदेतयोर्वर्य्यावरयोवरवर्य्यनिबिडोविवाहसंबंधांऽस्तु शांतिरस्तु तुष्टिरस्तु पुष्टिरस्तु धृतिरस्तु बुद्धिरस्तु धनसंतानवृद्धिरस्तु अर्ह ॐ ॥ મંત્રોચ્ચારપૂર્વક વર-વધૂનું ગોત્ર જાહેર કરવામાં આવે છે. पासी ४गामां योग्य गोत्र, ज्ञाति, छाछा, पिता, नाना वगेरेनां नाम जोसवां. Total 29 .* ज्ञातीयः पौत्रः.......* पुत्रः ... .*मात्रीय... For Private and Personal Use Only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55